Declension table of ?vipraśeṣitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vipraśeṣitam | vipraśeṣite | vipraśeṣitāni |
Vocative | vipraśeṣita | vipraśeṣite | vipraśeṣitāni |
Accusative | vipraśeṣitam | vipraśeṣite | vipraśeṣitāni |
Instrumental | vipraśeṣitena | vipraśeṣitābhyām | vipraśeṣitaiḥ |
Dative | vipraśeṣitāya | vipraśeṣitābhyām | vipraśeṣitebhyaḥ |
Ablative | vipraśeṣitāt | vipraśeṣitābhyām | vipraśeṣitebhyaḥ |
Genitive | vipraśeṣitasya | vipraśeṣitayoḥ | vipraśeṣitānām |
Locative | vipraśeṣite | vipraśeṣitayoḥ | vipraśeṣiteṣu |