Declension table of ?viprānumadita

Deva

NeuterSingularDualPlural
Nominativeviprānumaditam viprānumadite viprānumaditāni
Vocativeviprānumadita viprānumadite viprānumaditāni
Accusativeviprānumaditam viprānumadite viprānumaditāni
Instrumentalviprānumaditena viprānumaditābhyām viprānumaditaiḥ
Dativeviprānumaditāya viprānumaditābhyām viprānumaditebhyaḥ
Ablativeviprānumaditāt viprānumaditābhyām viprānumaditebhyaḥ
Genitiveviprānumaditasya viprānumaditayoḥ viprānumaditānām
Locativeviprānumadite viprānumaditayoḥ viprānumaditeṣu

Compound viprānumadita -

Adverb -viprānumaditam -viprānumaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria