Declension table of ?viprānumaditaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viprānumaditam | viprānumadite | viprānumaditāni |
Vocative | viprānumadita | viprānumadite | viprānumaditāni |
Accusative | viprānumaditam | viprānumadite | viprānumaditāni |
Instrumental | viprānumaditena | viprānumaditābhyām | viprānumaditaiḥ |
Dative | viprānumaditāya | viprānumaditābhyām | viprānumaditebhyaḥ |
Ablative | viprānumaditāt | viprānumaditābhyām | viprānumaditebhyaḥ |
Genitive | viprānumaditasya | viprānumaditayoḥ | viprānumaditānām |
Locative | viprānumadite | viprānumaditayoḥ | viprānumaditeṣu |