Declension table of ?vipāditaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vipāditam | vipādite | vipāditāni |
Vocative | vipādita | vipādite | vipāditāni |
Accusative | vipāditam | vipādite | vipāditāni |
Instrumental | vipāditena | vipāditābhyām | vipāditaiḥ |
Dative | vipāditāya | vipāditābhyām | vipāditebhyaḥ |
Ablative | vipāditāt | vipāditābhyām | vipāditebhyaḥ |
Genitive | vipāditasya | vipāditayoḥ | vipāditānām |
Locative | vipādite | vipāditayoḥ | vipāditeṣu |