Declension table of ?vinipātana

Deva

NeuterSingularDualPlural
Nominativevinipātanam vinipātane vinipātanāni
Vocativevinipātana vinipātane vinipātanāni
Accusativevinipātanam vinipātane vinipātanāni
Instrumentalvinipātanena vinipātanābhyām vinipātanaiḥ
Dativevinipātanāya vinipātanābhyām vinipātanebhyaḥ
Ablativevinipātanāt vinipātanābhyām vinipātanebhyaḥ
Genitivevinipātanasya vinipātanayoḥ vinipātanānām
Locativevinipātane vinipātanayoḥ vinipātaneṣu

Compound vinipātana -

Adverb -vinipātanam -vinipātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria