Declension table of ?vinipātakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vinipātakam | vinipātake | vinipātakāni |
Vocative | vinipātaka | vinipātake | vinipātakāni |
Accusative | vinipātakam | vinipātake | vinipātakāni |
Instrumental | vinipātakena | vinipātakābhyām | vinipātakaiḥ |
Dative | vinipātakāya | vinipātakābhyām | vinipātakebhyaḥ |
Ablative | vinipātakāt | vinipātakābhyām | vinipātakebhyaḥ |
Genitive | vinipātakasya | vinipātakayoḥ | vinipātakānām |
Locative | vinipātake | vinipātakayoḥ | vinipātakeṣu |