Declension table of ?vināśitvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vināśitvam | vināśitve | vināśitvāni |
Vocative | vināśitva | vināśitve | vināśitvāni |
Accusative | vināśitvam | vināśitve | vināśitvāni |
Instrumental | vināśitvena | vināśitvābhyām | vināśitvaiḥ |
Dative | vināśitvāya | vināśitvābhyām | vināśitvebhyaḥ |
Ablative | vināśitvāt | vināśitvābhyām | vināśitvebhyaḥ |
Genitive | vināśitvasya | vināśitvayoḥ | vināśitvānām |
Locative | vināśitve | vināśitvayoḥ | vināśitveṣu |