Declension table of ?vināśakṛtDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vināśakṛt | vināśakṛtī | vināśakṛnti |
Vocative | vināśakṛt | vināśakṛtī | vināśakṛnti |
Accusative | vināśakṛt | vināśakṛtī | vināśakṛnti |
Instrumental | vināśakṛtā | vināśakṛdbhyām | vināśakṛdbhiḥ |
Dative | vināśakṛte | vināśakṛdbhyām | vināśakṛdbhyaḥ |
Ablative | vināśakṛtaḥ | vināśakṛdbhyām | vināśakṛdbhyaḥ |
Genitive | vināśakṛtaḥ | vināśakṛtoḥ | vināśakṛtām |
Locative | vināśakṛti | vināśakṛtoḥ | vināśakṛtsu |