Declension table of ?vināditaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vināditam | vinādite | vināditāni |
Vocative | vinādita | vinādite | vināditāni |
Accusative | vināditam | vinādite | vināditāni |
Instrumental | vināditena | vināditābhyām | vināditaiḥ |
Dative | vināditāya | vināditābhyām | vināditebhyaḥ |
Ablative | vināditāt | vināditābhyām | vināditebhyaḥ |
Genitive | vināditasya | vināditayoḥ | vināditānām |
Locative | vinādite | vināditayoḥ | vināditeṣu |