Declension table of ?vimūla

Deva

NeuterSingularDualPlural
Nominativevimūlam vimūle vimūlāni
Vocativevimūla vimūle vimūlāni
Accusativevimūlam vimūle vimūlāni
Instrumentalvimūlena vimūlābhyām vimūlaiḥ
Dativevimūlāya vimūlābhyām vimūlebhyaḥ
Ablativevimūlāt vimūlābhyām vimūlebhyaḥ
Genitivevimūlasya vimūlayoḥ vimūlānām
Locativevimūle vimūlayoḥ vimūleṣu

Compound vimūla -

Adverb -vimūlam -vimūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria