Declension table of ?vimukhatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vimukhatvam | vimukhatve | vimukhatvāni |
Vocative | vimukhatva | vimukhatve | vimukhatvāni |
Accusative | vimukhatvam | vimukhatve | vimukhatvāni |
Instrumental | vimukhatvena | vimukhatvābhyām | vimukhatvaiḥ |
Dative | vimukhatvāya | vimukhatvābhyām | vimukhatvebhyaḥ |
Ablative | vimukhatvāt | vimukhatvābhyām | vimukhatvebhyaḥ |
Genitive | vimukhatvasya | vimukhatvayoḥ | vimukhatvānām |
Locative | vimukhatve | vimukhatvayoḥ | vimukhatveṣu |