Declension table of ?vītarāgabhayakrodhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vītarāgabhayakrodham | vītarāgabhayakrodhe | vītarāgabhayakrodhāni |
Vocative | vītarāgabhayakrodha | vītarāgabhayakrodhe | vītarāgabhayakrodhāni |
Accusative | vītarāgabhayakrodham | vītarāgabhayakrodhe | vītarāgabhayakrodhāni |
Instrumental | vītarāgabhayakrodhena | vītarāgabhayakrodhābhyām | vītarāgabhayakrodhaiḥ |
Dative | vītarāgabhayakrodhāya | vītarāgabhayakrodhābhyām | vītarāgabhayakrodhebhyaḥ |
Ablative | vītarāgabhayakrodhāt | vītarāgabhayakrodhābhyām | vītarāgabhayakrodhebhyaḥ |
Genitive | vītarāgabhayakrodhasya | vītarāgabhayakrodhayoḥ | vītarāgabhayakrodhānām |
Locative | vītarāgabhayakrodhe | vītarāgabhayakrodhayoḥ | vītarāgabhayakrodheṣu |