Declension table of ?vīryasattvavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vīryasattvavat | vīryasattvavantī vīryasattvavatī | vīryasattvavanti |
Vocative | vīryasattvavat | vīryasattvavantī vīryasattvavatī | vīryasattvavanti |
Accusative | vīryasattvavat | vīryasattvavantī vīryasattvavatī | vīryasattvavanti |
Instrumental | vīryasattvavatā | vīryasattvavadbhyām | vīryasattvavadbhiḥ |
Dative | vīryasattvavate | vīryasattvavadbhyām | vīryasattvavadbhyaḥ |
Ablative | vīryasattvavataḥ | vīryasattvavadbhyām | vīryasattvavadbhyaḥ |
Genitive | vīryasattvavataḥ | vīryasattvavatoḥ | vīryasattvavatām |
Locative | vīryasattvavati | vīryasattvavatoḥ | vīryasattvavatsu |