Declension table of ?vīryakṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vīryakṛtam | vīryakṛte | vīryakṛtāni |
Vocative | vīryakṛta | vīryakṛte | vīryakṛtāni |
Accusative | vīryakṛtam | vīryakṛte | vīryakṛtāni |
Instrumental | vīryakṛtena | vīryakṛtābhyām | vīryakṛtaiḥ |
Dative | vīryakṛtāya | vīryakṛtābhyām | vīryakṛtebhyaḥ |
Ablative | vīryakṛtāt | vīryakṛtābhyām | vīryakṛtebhyaḥ |
Genitive | vīryakṛtasya | vīryakṛtayoḥ | vīryakṛtānām |
Locative | vīryakṛte | vīryakṛtayoḥ | vīryakṛteṣu |