Declension table of ?vīkṣyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vīkṣyam | vīkṣye | vīkṣyāṇi |
Vocative | vīkṣya | vīkṣye | vīkṣyāṇi |
Accusative | vīkṣyam | vīkṣye | vīkṣyāṇi |
Instrumental | vīkṣyeṇa | vīkṣyābhyām | vīkṣyaiḥ |
Dative | vīkṣyāya | vīkṣyābhyām | vīkṣyebhyaḥ |
Ablative | vīkṣyāt | vīkṣyābhyām | vīkṣyebhyaḥ |
Genitive | vīkṣyasya | vīkṣyayoḥ | vīkṣyāṇām |
Locative | vīkṣye | vīkṣyayoḥ | vīkṣyeṣu |