Declension table of ?vīṇāvādyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vīṇāvādyam | vīṇāvādye | vīṇāvādyāni |
Vocative | vīṇāvādya | vīṇāvādye | vīṇāvādyāni |
Accusative | vīṇāvādyam | vīṇāvādye | vīṇāvādyāni |
Instrumental | vīṇāvādyena | vīṇāvādyābhyām | vīṇāvādyaiḥ |
Dative | vīṇāvādyāya | vīṇāvādyābhyām | vīṇāvādyebhyaḥ |
Ablative | vīṇāvādyāt | vīṇāvādyābhyām | vīṇāvādyebhyaḥ |
Genitive | vīṇāvādyasya | vīṇāvādyayoḥ | vīṇāvādyānām |
Locative | vīṇāvādye | vīṇāvādyayoḥ | vīṇāvādyeṣu |