Declension table of ?vīṇāvādanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vīṇāvādanam | vīṇāvādane | vīṇāvādanāni |
Vocative | vīṇāvādana | vīṇāvādane | vīṇāvādanāni |
Accusative | vīṇāvādanam | vīṇāvādane | vīṇāvādanāni |
Instrumental | vīṇāvādanena | vīṇāvādanābhyām | vīṇāvādanaiḥ |
Dative | vīṇāvādanāya | vīṇāvādanābhyām | vīṇāvādanebhyaḥ |
Ablative | vīṇāvādanāt | vīṇāvādanābhyām | vīṇāvādanebhyaḥ |
Genitive | vīṇāvādanasya | vīṇāvādanayoḥ | vīṇāvādanānām |
Locative | vīṇāvādane | vīṇāvādanayoḥ | vīṇāvādaneṣu |