Declension table of ?vihvalatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vihvalatvam | vihvalatve | vihvalatvāni |
Vocative | vihvalatva | vihvalatve | vihvalatvāni |
Accusative | vihvalatvam | vihvalatve | vihvalatvāni |
Instrumental | vihvalatvena | vihvalatvābhyām | vihvalatvaiḥ |
Dative | vihvalatvāya | vihvalatvābhyām | vihvalatvebhyaḥ |
Ablative | vihvalatvāt | vihvalatvābhyām | vihvalatvebhyaḥ |
Genitive | vihvalatvasya | vihvalatvayoḥ | vihvalatvānām |
Locative | vihvalatve | vihvalatvayoḥ | vihvalatveṣu |