Declension table of ?vihitakṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vihitakṣaṇam | vihitakṣaṇe | vihitakṣaṇāni |
Vocative | vihitakṣaṇa | vihitakṣaṇe | vihitakṣaṇāni |
Accusative | vihitakṣaṇam | vihitakṣaṇe | vihitakṣaṇāni |
Instrumental | vihitakṣaṇena | vihitakṣaṇābhyām | vihitakṣaṇaiḥ |
Dative | vihitakṣaṇāya | vihitakṣaṇābhyām | vihitakṣaṇebhyaḥ |
Ablative | vihitakṣaṇāt | vihitakṣaṇābhyām | vihitakṣaṇebhyaḥ |
Genitive | vihitakṣaṇasya | vihitakṣaṇayoḥ | vihitakṣaṇānām |
Locative | vihitakṣaṇe | vihitakṣaṇayoḥ | vihitakṣaṇeṣu |