Declension table of ?vihastitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vihastitam | vihastite | vihastitāni |
Vocative | vihastita | vihastite | vihastitāni |
Accusative | vihastitam | vihastite | vihastitāni |
Instrumental | vihastitena | vihastitābhyām | vihastitaiḥ |
Dative | vihastitāya | vihastitābhyām | vihastitebhyaḥ |
Ablative | vihastitāt | vihastitābhyām | vihastitebhyaḥ |
Genitive | vihastitasya | vihastitayoḥ | vihastitānām |
Locative | vihastite | vihastitayoḥ | vihastiteṣu |