Declension table of vighaṭṭana

Deva

NeuterSingularDualPlural
Nominativevighaṭṭanam vighaṭṭane vighaṭṭanāni
Vocativevighaṭṭana vighaṭṭane vighaṭṭanāni
Accusativevighaṭṭanam vighaṭṭane vighaṭṭanāni
Instrumentalvighaṭṭanena vighaṭṭanābhyām vighaṭṭanaiḥ
Dativevighaṭṭanāya vighaṭṭanābhyām vighaṭṭanebhyaḥ
Ablativevighaṭṭanāt vighaṭṭanābhyām vighaṭṭanebhyaḥ
Genitivevighaṭṭanasya vighaṭṭanayoḥ vighaṭṭanānām
Locativevighaṭṭane vighaṭṭanayoḥ vighaṭṭaneṣu

Compound vighaṭṭana -

Adverb -vighaṭṭanam -vighaṭṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria