Declension table of ?vidhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vidhanam | vidhane | vidhanāni |
Vocative | vidhana | vidhane | vidhanāni |
Accusative | vidhanam | vidhane | vidhanāni |
Instrumental | vidhanena | vidhanābhyām | vidhanaiḥ |
Dative | vidhanāya | vidhanābhyām | vidhanebhyaḥ |
Ablative | vidhanāt | vidhanābhyām | vidhanebhyaḥ |
Genitive | vidhanasya | vidhanayoḥ | vidhanānām |
Locative | vidhane | vidhanayoḥ | vidhaneṣu |