Declension table of ?vidhārayitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vidhārayitavyam | vidhārayitavye | vidhārayitavyāni |
Vocative | vidhārayitavya | vidhārayitavye | vidhārayitavyāni |
Accusative | vidhārayitavyam | vidhārayitavye | vidhārayitavyāni |
Instrumental | vidhārayitavyena | vidhārayitavyābhyām | vidhārayitavyaiḥ |
Dative | vidhārayitavyāya | vidhārayitavyābhyām | vidhārayitavyebhyaḥ |
Ablative | vidhārayitavyāt | vidhārayitavyābhyām | vidhārayitavyebhyaḥ |
Genitive | vidhārayitavyasya | vidhārayitavyayoḥ | vidhārayitavyānām |
Locative | vidhārayitavye | vidhārayitavyayoḥ | vidhārayitavyeṣu |