Declension table of ?viṣvagaiḍa

Deva

NeuterSingularDualPlural
Nominativeviṣvagaiḍam viṣvagaiḍe viṣvagaiḍāni
Vocativeviṣvagaiḍa viṣvagaiḍe viṣvagaiḍāni
Accusativeviṣvagaiḍam viṣvagaiḍe viṣvagaiḍāni
Instrumentalviṣvagaiḍena viṣvagaiḍābhyām viṣvagaiḍaiḥ
Dativeviṣvagaiḍāya viṣvagaiḍābhyām viṣvagaiḍebhyaḥ
Ablativeviṣvagaiḍāt viṣvagaiḍābhyām viṣvagaiḍebhyaḥ
Genitiveviṣvagaiḍasya viṣvagaiḍayoḥ viṣvagaiḍānām
Locativeviṣvagaiḍe viṣvagaiḍayoḥ viṣvagaiḍeṣu

Compound viṣvagaiḍa -

Adverb -viṣvagaiḍam -viṣvagaiḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria