Declension table of ?viṣvagaiḍaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viṣvagaiḍam | viṣvagaiḍe | viṣvagaiḍāni |
Vocative | viṣvagaiḍa | viṣvagaiḍe | viṣvagaiḍāni |
Accusative | viṣvagaiḍam | viṣvagaiḍe | viṣvagaiḍāni |
Instrumental | viṣvagaiḍena | viṣvagaiḍābhyām | viṣvagaiḍaiḥ |
Dative | viṣvagaiḍāya | viṣvagaiḍābhyām | viṣvagaiḍebhyaḥ |
Ablative | viṣvagaiḍāt | viṣvagaiḍābhyām | viṣvagaiḍebhyaḥ |
Genitive | viṣvagaiḍasya | viṣvagaiḍayoḥ | viṣvagaiḍānām |
Locative | viṣvagaiḍe | viṣvagaiḍayoḥ | viṣvagaiḍeṣu |