Declension table of ?viṣṭabdhacaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viṣṭabdhacaraṇam | viṣṭabdhacaraṇe | viṣṭabdhacaraṇāni |
Vocative | viṣṭabdhacaraṇa | viṣṭabdhacaraṇe | viṣṭabdhacaraṇāni |
Accusative | viṣṭabdhacaraṇam | viṣṭabdhacaraṇe | viṣṭabdhacaraṇāni |
Instrumental | viṣṭabdhacaraṇena | viṣṭabdhacaraṇābhyām | viṣṭabdhacaraṇaiḥ |
Dative | viṣṭabdhacaraṇāya | viṣṭabdhacaraṇābhyām | viṣṭabdhacaraṇebhyaḥ |
Ablative | viṣṭabdhacaraṇāt | viṣṭabdhacaraṇābhyām | viṣṭabdhacaraṇebhyaḥ |
Genitive | viṣṭabdhacaraṇasya | viṣṭabdhacaraṇayoḥ | viṣṭabdhacaraṇānām |
Locative | viṣṭabdhacaraṇe | viṣṭabdhacaraṇayoḥ | viṣṭabdhacaraṇeṣu |