Declension table of ?viṣṭabdhacaraṇa

Deva

NeuterSingularDualPlural
Nominativeviṣṭabdhacaraṇam viṣṭabdhacaraṇe viṣṭabdhacaraṇāni
Vocativeviṣṭabdhacaraṇa viṣṭabdhacaraṇe viṣṭabdhacaraṇāni
Accusativeviṣṭabdhacaraṇam viṣṭabdhacaraṇe viṣṭabdhacaraṇāni
Instrumentalviṣṭabdhacaraṇena viṣṭabdhacaraṇābhyām viṣṭabdhacaraṇaiḥ
Dativeviṣṭabdhacaraṇāya viṣṭabdhacaraṇābhyām viṣṭabdhacaraṇebhyaḥ
Ablativeviṣṭabdhacaraṇāt viṣṭabdhacaraṇābhyām viṣṭabdhacaraṇebhyaḥ
Genitiveviṣṭabdhacaraṇasya viṣṭabdhacaraṇayoḥ viṣṭabdhacaraṇānām
Locativeviṣṭabdhacaraṇe viṣṭabdhacaraṇayoḥ viṣṭabdhacaraṇeṣu

Compound viṣṭabdhacaraṇa -

Adverb -viṣṭabdhacaraṇam -viṣṭabdhacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria