Declension table of ?viṣṇukaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viṣṇukaraṇam | viṣṇukaraṇe | viṣṇukaraṇāni |
Vocative | viṣṇukaraṇa | viṣṇukaraṇe | viṣṇukaraṇāni |
Accusative | viṣṇukaraṇam | viṣṇukaraṇe | viṣṇukaraṇāni |
Instrumental | viṣṇukaraṇena | viṣṇukaraṇābhyām | viṣṇukaraṇaiḥ |
Dative | viṣṇukaraṇāya | viṣṇukaraṇābhyām | viṣṇukaraṇebhyaḥ |
Ablative | viṣṇukaraṇāt | viṣṇukaraṇābhyām | viṣṇukaraṇebhyaḥ |
Genitive | viṣṇukaraṇasya | viṣṇukaraṇayoḥ | viṣṇukaraṇānām |
Locative | viṣṇukaraṇe | viṣṇukaraṇayoḥ | viṣṇukaraṇeṣu |