Declension table of ?viṣṇuguptakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viṣṇuguptakam | viṣṇuguptake | viṣṇuguptakāni |
Vocative | viṣṇuguptaka | viṣṇuguptake | viṣṇuguptakāni |
Accusative | viṣṇuguptakam | viṣṇuguptake | viṣṇuguptakāni |
Instrumental | viṣṇuguptakena | viṣṇuguptakābhyām | viṣṇuguptakaiḥ |
Dative | viṣṇuguptakāya | viṣṇuguptakābhyām | viṣṇuguptakebhyaḥ |
Ablative | viṣṇuguptakāt | viṣṇuguptakābhyām | viṣṇuguptakebhyaḥ |
Genitive | viṣṇuguptakasya | viṣṇuguptakayoḥ | viṣṇuguptakānām |
Locative | viṣṇuguptake | viṣṇuguptakayoḥ | viṣṇuguptakeṣu |