Declension table of ?viṣṇuguptaka

Deva

NeuterSingularDualPlural
Nominativeviṣṇuguptakam viṣṇuguptake viṣṇuguptakāni
Vocativeviṣṇuguptaka viṣṇuguptake viṣṇuguptakāni
Accusativeviṣṇuguptakam viṣṇuguptake viṣṇuguptakāni
Instrumentalviṣṇuguptakena viṣṇuguptakābhyām viṣṇuguptakaiḥ
Dativeviṣṇuguptakāya viṣṇuguptakābhyām viṣṇuguptakebhyaḥ
Ablativeviṣṇuguptakāt viṣṇuguptakābhyām viṣṇuguptakebhyaḥ
Genitiveviṣṇuguptakasya viṣṇuguptakayoḥ viṣṇuguptakānām
Locativeviṣṇuguptake viṣṇuguptakayoḥ viṣṇuguptakeṣu

Compound viṣṇuguptaka -

Adverb -viṣṇuguptakam -viṣṇuguptakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria