Declension table of ?vedyāstaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vedyāstaraṇam | vedyāstaraṇe | vedyāstaraṇāni |
Vocative | vedyāstaraṇa | vedyāstaraṇe | vedyāstaraṇāni |
Accusative | vedyāstaraṇam | vedyāstaraṇe | vedyāstaraṇāni |
Instrumental | vedyāstaraṇena | vedyāstaraṇābhyām | vedyāstaraṇaiḥ |
Dative | vedyāstaraṇāya | vedyāstaraṇābhyām | vedyāstaraṇebhyaḥ |
Ablative | vedyāstaraṇāt | vedyāstaraṇābhyām | vedyāstaraṇebhyaḥ |
Genitive | vedyāstaraṇasya | vedyāstaraṇayoḥ | vedyāstaraṇānām |
Locative | vedyāstaraṇe | vedyāstaraṇayoḥ | vedyāstaraṇeṣu |