Declension table of ?veṇumatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | veṇumat | veṇumantī veṇumatī | veṇumanti |
Vocative | veṇumat | veṇumantī veṇumatī | veṇumanti |
Accusative | veṇumat | veṇumantī veṇumatī | veṇumanti |
Instrumental | veṇumatā | veṇumadbhyām | veṇumadbhiḥ |
Dative | veṇumate | veṇumadbhyām | veṇumadbhyaḥ |
Ablative | veṇumataḥ | veṇumadbhyām | veṇumadbhyaḥ |
Genitive | veṇumataḥ | veṇumatoḥ | veṇumatām |
Locative | veṇumati | veṇumatoḥ | veṇumatsu |