Declension table of ?vaśyakarmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaśyakarma | vaśyakarmaṇī | vaśyakarmāṇi |
Vocative | vaśyakarman vaśyakarma | vaśyakarmaṇī | vaśyakarmāṇi |
Accusative | vaśyakarma | vaśyakarmaṇī | vaśyakarmāṇi |
Instrumental | vaśyakarmaṇā | vaśyakarmabhyām | vaśyakarmabhiḥ |
Dative | vaśyakarmaṇe | vaśyakarmabhyām | vaśyakarmabhyaḥ |
Ablative | vaśyakarmaṇaḥ | vaśyakarmabhyām | vaśyakarmabhyaḥ |
Genitive | vaśyakarmaṇaḥ | vaśyakarmaṇoḥ | vaśyakarmaṇām |
Locative | vaśyakarmaṇi | vaśyakarmaṇoḥ | vaśyakarmasu |