Declension table of ?vaśendriyatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaśendriyatvam | vaśendriyatve | vaśendriyatvāni |
Vocative | vaśendriyatva | vaśendriyatve | vaśendriyatvāni |
Accusative | vaśendriyatvam | vaśendriyatve | vaśendriyatvāni |
Instrumental | vaśendriyatvena | vaśendriyatvābhyām | vaśendriyatvaiḥ |
Dative | vaśendriyatvāya | vaśendriyatvābhyām | vaśendriyatvebhyaḥ |
Ablative | vaśendriyatvāt | vaśendriyatvābhyām | vaśendriyatvebhyaḥ |
Genitive | vaśendriyatvasya | vaśendriyatvayoḥ | vaśendriyatvānām |
Locative | vaśendriyatve | vaśendriyatvayoḥ | vaśendriyatveṣu |