Declension table of ?vaśendriyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaśendriyam | vaśendriye | vaśendriyāṇi |
Vocative | vaśendriya | vaśendriye | vaśendriyāṇi |
Accusative | vaśendriyam | vaśendriye | vaśendriyāṇi |
Instrumental | vaśendriyeṇa | vaśendriyābhyām | vaśendriyaiḥ |
Dative | vaśendriyāya | vaśendriyābhyām | vaśendriyebhyaḥ |
Ablative | vaśendriyāt | vaśendriyābhyām | vaśendriyebhyaḥ |
Genitive | vaśendriyasya | vaśendriyayoḥ | vaśendriyāṇām |
Locative | vaśendriye | vaśendriyayoḥ | vaśendriyeṣu |