Declension table of ?vaśagatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaśagatvam | vaśagatve | vaśagatvāni |
Vocative | vaśagatva | vaśagatve | vaśagatvāni |
Accusative | vaśagatvam | vaśagatve | vaśagatvāni |
Instrumental | vaśagatvena | vaśagatvābhyām | vaśagatvaiḥ |
Dative | vaśagatvāya | vaśagatvābhyām | vaśagatvebhyaḥ |
Ablative | vaśagatvāt | vaśagatvābhyām | vaśagatvebhyaḥ |
Genitive | vaśagatvasya | vaśagatvayoḥ | vaśagatvānām |
Locative | vaśagatve | vaśagatvayoḥ | vaśagatveṣu |