Declension table of ?vaśānugaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaśānugam | vaśānuge | vaśānugāni |
Vocative | vaśānuga | vaśānuge | vaśānugāni |
Accusative | vaśānugam | vaśānuge | vaśānugāni |
Instrumental | vaśānugena | vaśānugābhyām | vaśānugaiḥ |
Dative | vaśānugāya | vaśānugābhyām | vaśānugebhyaḥ |
Ablative | vaśānugāt | vaśānugābhyām | vaśānugebhyaḥ |
Genitive | vaśānugasya | vaśānugayoḥ | vaśānugānām |
Locative | vaśānuge | vaśānugayoḥ | vaśānugeṣu |