Declension table of ?vatsanikāntaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vatsanikāntam | vatsanikānte | vatsanikāntāni |
Vocative | vatsanikānta | vatsanikānte | vatsanikāntāni |
Accusative | vatsanikāntam | vatsanikānte | vatsanikāntāni |
Instrumental | vatsanikāntena | vatsanikāntābhyām | vatsanikāntaiḥ |
Dative | vatsanikāntāya | vatsanikāntābhyām | vatsanikāntebhyaḥ |
Ablative | vatsanikāntāt | vatsanikāntābhyām | vatsanikāntebhyaḥ |
Genitive | vatsanikāntasya | vatsanikāntayoḥ | vatsanikāntānām |
Locative | vatsanikānte | vatsanikāntayoḥ | vatsanikānteṣu |