Declension table of ?vataṃsitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vataṃsitam | vataṃsite | vataṃsitāni |
Vocative | vataṃsita | vataṃsite | vataṃsitāni |
Accusative | vataṃsitam | vataṃsite | vataṃsitāni |
Instrumental | vataṃsitena | vataṃsitābhyām | vataṃsitaiḥ |
Dative | vataṃsitāya | vataṃsitābhyām | vataṃsitebhyaḥ |
Ablative | vataṃsitāt | vataṃsitābhyām | vataṃsitebhyaḥ |
Genitive | vataṃsitasya | vataṃsitayoḥ | vataṃsitānām |
Locative | vataṃsite | vataṃsitayoḥ | vataṃsiteṣu |