Declension table of ?vastracchannaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vastracchannam | vastracchanne | vastracchannāni |
Vocative | vastracchanna | vastracchanne | vastracchannāni |
Accusative | vastracchannam | vastracchanne | vastracchannāni |
Instrumental | vastracchannena | vastracchannābhyām | vastracchannaiḥ |
Dative | vastracchannāya | vastracchannābhyām | vastracchannebhyaḥ |
Ablative | vastracchannāt | vastracchannābhyām | vastracchannebhyaḥ |
Genitive | vastracchannasya | vastracchannayoḥ | vastracchannānām |
Locative | vastracchanne | vastracchannayoḥ | vastracchanneṣu |