Declension table of ?vastrārdhaprāvṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vastrārdhaprāvṛtam | vastrārdhaprāvṛte | vastrārdhaprāvṛtāni |
Vocative | vastrārdhaprāvṛta | vastrārdhaprāvṛte | vastrārdhaprāvṛtāni |
Accusative | vastrārdhaprāvṛtam | vastrārdhaprāvṛte | vastrārdhaprāvṛtāni |
Instrumental | vastrārdhaprāvṛtena | vastrārdhaprāvṛtābhyām | vastrārdhaprāvṛtaiḥ |
Dative | vastrārdhaprāvṛtāya | vastrārdhaprāvṛtābhyām | vastrārdhaprāvṛtebhyaḥ |
Ablative | vastrārdhaprāvṛtāt | vastrārdhaprāvṛtābhyām | vastrārdhaprāvṛtebhyaḥ |
Genitive | vastrārdhaprāvṛtasya | vastrārdhaprāvṛtayoḥ | vastrārdhaprāvṛtānām |
Locative | vastrārdhaprāvṛte | vastrārdhaprāvṛtayoḥ | vastrārdhaprāvṛteṣu |