Declension table of ?vasitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vasitavyam | vasitavye | vasitavyāni |
Vocative | vasitavya | vasitavye | vasitavyāni |
Accusative | vasitavyam | vasitavye | vasitavyāni |
Instrumental | vasitavyena | vasitavyābhyām | vasitavyaiḥ |
Dative | vasitavyāya | vasitavyābhyām | vasitavyebhyaḥ |
Ablative | vasitavyāt | vasitavyābhyām | vasitavyebhyaḥ |
Genitive | vasitavyasya | vasitavyayoḥ | vasitavyānām |
Locative | vasitavye | vasitavyayoḥ | vasitavyeṣu |