Declension table of ?vasiṣṭhabhṛgvatrisamaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vasiṣṭhabhṛgvatrisamam | vasiṣṭhabhṛgvatrisame | vasiṣṭhabhṛgvatrisamāni |
Vocative | vasiṣṭhabhṛgvatrisama | vasiṣṭhabhṛgvatrisame | vasiṣṭhabhṛgvatrisamāni |
Accusative | vasiṣṭhabhṛgvatrisamam | vasiṣṭhabhṛgvatrisame | vasiṣṭhabhṛgvatrisamāni |
Instrumental | vasiṣṭhabhṛgvatrisamena | vasiṣṭhabhṛgvatrisamābhyām | vasiṣṭhabhṛgvatrisamaiḥ |
Dative | vasiṣṭhabhṛgvatrisamāya | vasiṣṭhabhṛgvatrisamābhyām | vasiṣṭhabhṛgvatrisamebhyaḥ |
Ablative | vasiṣṭhabhṛgvatrisamāt | vasiṣṭhabhṛgvatrisamābhyām | vasiṣṭhabhṛgvatrisamebhyaḥ |
Genitive | vasiṣṭhabhṛgvatrisamasya | vasiṣṭhabhṛgvatrisamayoḥ | vasiṣṭhabhṛgvatrisamānām |
Locative | vasiṣṭhabhṛgvatrisame | vasiṣṭhabhṛgvatrisamayoḥ | vasiṣṭhabhṛgvatrisameṣu |