Declension table of ?vargīṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vargīṇam | vargīṇe | vargīṇāni |
Vocative | vargīṇa | vargīṇe | vargīṇāni |
Accusative | vargīṇam | vargīṇe | vargīṇāni |
Instrumental | vargīṇena | vargīṇābhyām | vargīṇaiḥ |
Dative | vargīṇāya | vargīṇābhyām | vargīṇebhyaḥ |
Ablative | vargīṇāt | vargīṇābhyām | vargīṇebhyaḥ |
Genitive | vargīṇasya | vargīṇayoḥ | vargīṇānām |
Locative | vargīṇe | vargīṇayoḥ | vargīṇeṣu |