Declension table of ?varāhaka

Deva

NeuterSingularDualPlural
Nominativevarāhakam varāhake varāhakāṇi
Vocativevarāhaka varāhake varāhakāṇi
Accusativevarāhakam varāhake varāhakāṇi
Instrumentalvarāhakeṇa varāhakābhyām varāhakaiḥ
Dativevarāhakāya varāhakābhyām varāhakebhyaḥ
Ablativevarāhakāt varāhakābhyām varāhakebhyaḥ
Genitivevarāhakasya varāhakayoḥ varāhakāṇām
Locativevarāhake varāhakayoḥ varāhakeṣu

Compound varāhaka -

Adverb -varāhakam -varāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria