Declension table of ?varṣavasanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | varṣavasanam | varṣavasane | varṣavasanāni |
Vocative | varṣavasana | varṣavasane | varṣavasanāni |
Accusative | varṣavasanam | varṣavasane | varṣavasanāni |
Instrumental | varṣavasanena | varṣavasanābhyām | varṣavasanaiḥ |
Dative | varṣavasanāya | varṣavasanābhyām | varṣavasanebhyaḥ |
Ablative | varṣavasanāt | varṣavasanābhyām | varṣavasanebhyaḥ |
Genitive | varṣavasanasya | varṣavasanayoḥ | varṣavasanānām |
Locative | varṣavasane | varṣavasanayoḥ | varṣavasaneṣu |