Declension table of ?varṣavardhāpanavidhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | varṣavardhāpanavidhānam | varṣavardhāpanavidhāne | varṣavardhāpanavidhānāni |
Vocative | varṣavardhāpanavidhāna | varṣavardhāpanavidhāne | varṣavardhāpanavidhānāni |
Accusative | varṣavardhāpanavidhānam | varṣavardhāpanavidhāne | varṣavardhāpanavidhānāni |
Instrumental | varṣavardhāpanavidhānena | varṣavardhāpanavidhānābhyām | varṣavardhāpanavidhānaiḥ |
Dative | varṣavardhāpanavidhānāya | varṣavardhāpanavidhānābhyām | varṣavardhāpanavidhānebhyaḥ |
Ablative | varṣavardhāpanavidhānāt | varṣavardhāpanavidhānābhyām | varṣavardhāpanavidhānebhyaḥ |
Genitive | varṣavardhāpanavidhānasya | varṣavardhāpanavidhānayoḥ | varṣavardhāpanavidhānānām |
Locative | varṣavardhāpanavidhāne | varṣavardhāpanavidhānayoḥ | varṣavardhāpanavidhāneṣu |