Declension table of ?varṣābījaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | varṣābījam | varṣābīje | varṣābījāni |
Vocative | varṣābīja | varṣābīje | varṣābījāni |
Accusative | varṣābījam | varṣābīje | varṣābījāni |
Instrumental | varṣābījena | varṣābījābhyām | varṣābījaiḥ |
Dative | varṣābījāya | varṣābījābhyām | varṣābījebhyaḥ |
Ablative | varṣābījāt | varṣābījābhyām | varṣābījebhyaḥ |
Genitive | varṣābījasya | varṣābījayoḥ | varṣābījānām |
Locative | varṣābīje | varṣābījayoḥ | varṣābījeṣu |