Declension table of ?vapuṣṭamaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vapuṣṭamam | vapuṣṭame | vapuṣṭamāni |
Vocative | vapuṣṭama | vapuṣṭame | vapuṣṭamāni |
Accusative | vapuṣṭamam | vapuṣṭame | vapuṣṭamāni |
Instrumental | vapuṣṭamena | vapuṣṭamābhyām | vapuṣṭamaiḥ |
Dative | vapuṣṭamāya | vapuṣṭamābhyām | vapuṣṭamebhyaḥ |
Ablative | vapuṣṭamāt | vapuṣṭamābhyām | vapuṣṭamebhyaḥ |
Genitive | vapuṣṭamasya | vapuṣṭamayoḥ | vapuṣṭamānām |
Locative | vapuṣṭame | vapuṣṭamayoḥ | vapuṣṭameṣu |