Declension table of ?vanasthānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vanasthānam | vanasthāne | vanasthānāni |
Vocative | vanasthāna | vanasthāne | vanasthānāni |
Accusative | vanasthānam | vanasthāne | vanasthānāni |
Instrumental | vanasthānena | vanasthānābhyām | vanasthānaiḥ |
Dative | vanasthānāya | vanasthānābhyām | vanasthānebhyaḥ |
Ablative | vanasthānāt | vanasthānābhyām | vanasthānebhyaḥ |
Genitive | vanasthānasya | vanasthānayoḥ | vanasthānānām |
Locative | vanasthāne | vanasthānayoḥ | vanasthāneṣu |