Declension table of ?vanasthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vanastham | vanasthe | vanasthāni |
Vocative | vanastha | vanasthe | vanasthāni |
Accusative | vanastham | vanasthe | vanasthāni |
Instrumental | vanasthena | vanasthābhyām | vanasthaiḥ |
Dative | vanasthāya | vanasthābhyām | vanasthebhyaḥ |
Ablative | vanasthāt | vanasthābhyām | vanasthebhyaḥ |
Genitive | vanasthasya | vanasthayoḥ | vanasthānām |
Locative | vanasthe | vanasthayoḥ | vanastheṣu |