Declension table of ?vanajākṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vanajākṣam | vanajākṣe | vanajākṣāṇi |
Vocative | vanajākṣa | vanajākṣe | vanajākṣāṇi |
Accusative | vanajākṣam | vanajākṣe | vanajākṣāṇi |
Instrumental | vanajākṣeṇa | vanajākṣābhyām | vanajākṣaiḥ |
Dative | vanajākṣāya | vanajākṣābhyām | vanajākṣebhyaḥ |
Ablative | vanajākṣāt | vanajākṣābhyām | vanajākṣebhyaḥ |
Genitive | vanajākṣasya | vanajākṣayoḥ | vanajākṣāṇām |
Locative | vanajākṣe | vanajākṣayoḥ | vanajākṣeṣu |