Declension table of ?vanadhānyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vanadhānyam | vanadhānye | vanadhānyāni |
Vocative | vanadhānya | vanadhānye | vanadhānyāni |
Accusative | vanadhānyam | vanadhānye | vanadhānyāni |
Instrumental | vanadhānyena | vanadhānyābhyām | vanadhānyaiḥ |
Dative | vanadhānyāya | vanadhānyābhyām | vanadhānyebhyaḥ |
Ablative | vanadhānyāt | vanadhānyābhyām | vanadhānyebhyaḥ |
Genitive | vanadhānyasya | vanadhānyayoḥ | vanadhānyānām |
Locative | vanadhānye | vanadhānyayoḥ | vanadhānyeṣu |