Declension table of ?vanāntaracaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vanāntaracaram | vanāntaracare | vanāntaracarāṇi |
Vocative | vanāntaracara | vanāntaracare | vanāntaracarāṇi |
Accusative | vanāntaracaram | vanāntaracare | vanāntaracarāṇi |
Instrumental | vanāntaracareṇa | vanāntaracarābhyām | vanāntaracaraiḥ |
Dative | vanāntaracarāya | vanāntaracarābhyām | vanāntaracarebhyaḥ |
Ablative | vanāntaracarāt | vanāntaracarābhyām | vanāntaracarebhyaḥ |
Genitive | vanāntaracarasya | vanāntaracarayoḥ | vanāntaracarāṇām |
Locative | vanāntaracare | vanāntaracarayoḥ | vanāntaracareṣu |